श्री राम द्वादश नाम स्तोत्रम् लिरिक्स Shri Ram Dwadash Naam Stotram Lyrics

श्री राम द्वादश नाम स्तोत्रम्



ॐ प्रथमं श्रीधरं विद्याद् द्वितीयं रघुनायकम् ।
तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥

पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् ।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥

नवमं दूर्वादलश्यामं दशमं लक्ष्मणाग्रजम् ।
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥

द्वादशैतानि नामानि यः पठेत् श्रद्धयान्वितः ।
अर्धरात्रे तु द्वादश्यां कुष्ठ दारिद्र्य नाशनम् ॥ ४॥

अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् ।
ब्रह्महत्या सुरापानं गोहत्यादि निवारणम् ॥ ५॥

सप्तवारं पठेन्नित्यं सर्वारिष्ट निवारणम् ।
ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः ।
अश्वमेध शतं पुण्यं ब्रह्मलोके गमिष्यति ॥ ६॥



श्रेणी : राम भजन



Shri Ram Dwadash Naam Stotram - 11 Times | श्री राम द्वादश नाम स्तोत्रम् | Lord Ram Stotram

श्री राम द्वादश नाम स्तोत्रम् लिरिक्स Shri Ram Dwadash Naam Stotram Lyrics, Ram Bhajan, by Singer: Shatadru Kabir Ji


Bhajan Tags: Lyrics in Hindi, Lyrics Songs Lyrics,Bhajan Lyrics Hindi,Song Lyrics,bhajan lyrics,ytkrishnabhakti,bhajan hindi me,hindi me bhajan,aarti,khatu shyam bhajan,lyrics hindi me,naye naye bhajan,bhajan dairy,bhajan ganga,bhajano ke bol,nay nay bhajan,bhajan in hindi lyrics,song lyrics,lyrics,ytkrishnabhakti lyrics,khatu shyam bhajan,shyam bhajan lyrics,bhajano ke bol,filmi bhajan,bhajan lyrics,lyrics of,shiv bhajan lyrics,shri ram dwadash naam stotram,shri ram dwadash naam stotram hindi bhajan,shri ram dwadash naam stotram in hindi bhajan,shri ram dwadash naam stotram lyrics.


Note :- वेबसाइट को और बेहतर बनाने हेतु अपने कीमती सुझाव नीचे कॉमेंट बॉक्स में लिखें व इस ज्ञानवर्धक ख़जाने को अपनें मित्रों के साथ अवश्य शेयर करें।

👇🚩 Leave a comment 🚩👇

आपको भजन कैसा लगा हमे कॉमेंट करे। और आप अपने भजनों को हम तक भी भेज सकते है। 🚩 जय श्री राम 🚩

Previous Post Next Post
×